梵語千字文

梵語千字文

梵語千字文,由唐代佛經翻譯家義淨編寫,系模仿南朝梁代周興嗣次韻形式,把最常用的一千個漢字跟一千個梵文單詞按意義联綴成篇,以供中國佛教僧俗大眾學習梵語使用。若掌握一千個梵文單詞,再熟悉三種數(單數、雙數、複數)、八種格(主格賓格、用格、與格來格屬格、位格、呼格)的變化,就可以說已經進入世界上最複雜的語言---梵語的大門。

基本介紹

  • 中文名:梵語千字文
  • 外文名:Gīrvāņa-bhāşā
  • 作用:學習梵語
  • 國家:中國
基本信息,簡介,意義,原文,《梵語千字文》原文,第二節,

基本信息

簡介

只從中文的選字及編排上,就可看出義淨大師駕馭語言的高超水平,由此也可預見他在梵文語言領域的非凡造詣。梵語被印度人稱為“神的語言”(Gīrvāņa-bhāşā),最早的梵文字母Brāhmī 據說是由梵天Brahma創造的。直到今天,在印度婆羅門教的各個寺廟裡,仍然在使用梵文進行祭神、祈禱等宗教活動。為了更好地了解佛陀弘揚的高深哲學,為了更準確地念誦梵文咒語,神州大地上仍有不少學人想學習梵文,

意義

因此義淨大師的《梵語千字文》仍然具有非常重要的現實意義,通過義淨大師打開的這道慈悲、方便之門,學人們定會進入一個風光無限的嶄新樂園。

原文

《梵語千字文》原文

svarga pŗthivī sūrya candra
天 地 日 月 4
chāyā ātapah paripūrņu adeśa
陰 陽 圓 矩 8
divāsah rattri ālokah andhakarah
晝 夜 明 闇 12
devagarjati vidyut vāyu varşa
雷 電 風 雨 16
tāraka srota megha vidanita
星 流 雲 散 20
yati āiśa gata laï gŗhņa
往 來 去 取 24
pūrva paścima dakşiņa uttara
東 西 南 北 28
upara heşţa parasmara prativaddha
上 下 相 輔 32
devaputra mantri dāsa divīra
皇 臣 仆 吏 36
mahārgha samargha kumāra valitvā
貴 賤 童 豎 40
niyata śānta parivarta dravya
刊 定 品 物 44
abhişeka sthita mahānagara svāmi
策 立 州 主 48
sarasvati śikşaca nīti likhah
辯 教 禮 書 52
sthāpitah uru sabhā nigamah
置 設 衙 府 56
pitā mātā jyeşţa bhrāta kanyasa bhrāta
父 母 兄 弟 60
śoka artha vŗhat prasāda
孝 義 弘 撫 64
bhāgineya syāla pŗthak prativeśa
甥 舅 異 隣 68
jyeşţa pitŗvya pitŗvya ekasthā mela
伯 叔 同 聚 72
praņāma kāri mitra pakşa
奉 事 友 朋 76
karuņa priya daridrā adravya
矜 愛 貧 寠 80
parvata amgaņa mandarā ucchrapita chattra
山 庭 蔽 軒 蓋  85
śuci aţavī cihna puşpa stambha
淨 野 標 花 柱 90
mŗşţa sveta samāpta sahasra śarad
美 素 竟 千 秋 95
kuśale śabda samcāra prabheda puraņa
嘉 聲 傳 萬 古  100
puruşa strī pratyāgamana vivāha
男 女 迎 嫁 104
hakkāra jīvitam nimitta ākarşa
喚 命 招 追 108
vikrīņa krīņa nişkrama praviśa
賣 買 出 入  112
gŗhī karaņīya samvyāvahāra java
俗 務 交 馳  116
haţţa prasāra vaņija vikrīlā
市 店 商 貨  120
prāsādika durvarņa balabahuh durbala
妍 醜 強 羸  124
pūrva prasāda stoka phovani
先 蒙 少 贈  128
adya pratipūja guru hovaņī
今 酬 重 遺 132
eka śrūta śilā śaila
一 聞 砥 礪 136
puna samjñā garhaņa nīti
再 想 箴 規  140
gorava śarīra pardhva durbhikşā
謹 身 節 儉  144
vigata iha atako
離 此 而 誰  148
nişţa vara virūpa nirvŗta
終 希 惡 滅 152
sarvakāla guruśradvā puņya susthita
恆 敦 福 綏 156
pīdā yathā pratiśabda pratyuttara
禍 如 響 應  160
kuśala yadi chāyā anupaścāt
善 若 影 隨  164
citrakarmma nāma muktācira wresthamusāra
圖 名 璀 燦 168
kūta samskāra guņaja śādvala
積 行 葳 蕤 172
tvayā guru vidah prajñā
汝 欽 叡 哲 176
yathā guñjā dhenita āra
猶 囊 裏 錐  180
yatkimci mahā gaurava śilā guņa
鹹 京 遵 碩 德 185
kacchapa saraga udghāţa devatā śāstā
龜 洛 啟 神 師 190
yadi śakya tuşţa rāttrittra mŗta
既 能 歡 夕 殞 195
katama prāpta duhkha pratyuşa bhukşā
何 得 苦 朝 飢 200
vyākhyānam patha śastra mabju
講 道 論 妙 204
āsphoţa dyota vyavahāra artha
激 揚 理 致  208
akşara āsthāyi upurāpa talasi
文 參 疊 席   212
prajñā atikrāntā dŗşţi catvāraţa
聰 過 閱 肆  216
musāra racana preraņa bhadra
玉 砌 推 賢  220
pāşāņa vāha bhaganakşirya anatikrama
石 渠 讓 次  224
vicāra pratyakşa hoti anyathā
檢 驗 是 非  228
pravijaya sama mūrkha jñāna
提 斯 愚 智 232
kākali patita prava puşpa
紙 落 浮 花  236
kāvya nişpanna maryādā surāga
詩 成 含 翠  240
kalāma ana accha roma ūrņa
筆 不 停 毫  244
pada nirupatrava parivartta akşara
句 寧 易 字  248
abhiprāya samketa rija spraşţa
意 存 忠 直  252
ma pratişedha api mithyā prosāka
弗 尚 邪 媚  256
kevala praviveka gambhīra satva
獨 暢 幽 情  260
avanata ākarşa praśnika cinta
偏 抽 雅 思  264
khaņda prārthana prāyāna jana
片 淑 求 仁  268
svāmi putra ma bhājana
君 子 匪 器  272
bhāga vijñāna ma ‧krā gughā
寸 伎 勿 嫌 276
kharkhaţa duşkara samanta sampanta
固 難 周 備 280
sapta krama nimagna vak dūra
七 步 沈 辭 遠 285
trīņi samkşepa duravavodha medhāvī guhya
三 略 玄 英 秘 290
ucita tulya śraddhā sthita jana
銓 衡 信 立 人 295
abhiprasanna kaşţa natāvagī sravati patita
誠 哉 未 淪 墜 300
katvavāra śastra setu śula
兵 戎 偃 戟 304
yodha kşatrīya abhudgata dyota
武 帝 騰 輝 308
riddhi rathya dhāva sthāna
通 衢 走 驛 312
grantha kşuņņavarmma pariveşţa dhvaja
結 陌 縈 旗 316
nava mahānadya hakşa pakşa
九 江 躍 羽 320

第二節

catvāra samudra darśaya tejanām
四 海 呈 威 324
tāmmra gŗhavamga cchitŗ prapāta
銅 梁 截 險 328
khadga dhavalaghara prayojana vavmī
劍 閣 要 機 332
bhadra avaskanda vidhavī vināśa
好 謀 宣 敗 336
anta dhtadava kadācit parama
臨 敵 慮 微 340
jaya kañjā mahā bhaya
勝 懷 大 懼 344
dadāmi svalpa na paribhava
雖 劣 莫 欺 348
matsya vitarka kevala krama
魚 麗 只 進 352
kraubca phalgana pakşa yugala utayati
鶴 翼 雙 飛 356
rakta citta jāla kavaţa
赤 心 罔 詐 360
pītalam udbheda avguşţha pratyeka
黃 泉 指 期 364
ādi prathama tuşţa utsāha
初 首 欣 効 368
dāya sthānam anutnata vicikitsā
賞 職 靡 疑 372
vāhu ūrū yatna dŗddha
肱 股 竭 操 376
sakhāya paricāraka deva sopānām
佐 弼 乾 基 380
preşaya preşaka bhomadevata samślaşa nihata
送 使 祇 連 伏 385
bhramyati cihna nakşatra bhīruvāra śaraņa
旋 旌 宿 慎 歸 390
skanda śānta bhuja vakşa abhyantara
息 靜 肩 胸 裏 395
yuddha addhala moţţa pānaka āhara
戰 遂 肥 飲 食 400
bhakta śāka lavaņa śukta
飯 菜 鹽 酢 404
tīvalā drava maņda phala
羹 臛 餅 果 408
modaya latuka guda ikşu
喜 團 糖 蔗 412
āsvāda carva sādrarka tumburu
噉 嚼 姜 椒 416
bhalu marica rarthī sarşapa piņdala
芥 白 芥 芋 420
paca pakka anumāna drviuttola
煮 熟 斟 酌 424
gaurava āpekşa dhara dīyatām
恭 敬 持 與 428
phela pātra ekānta pheda
盤 盂 屏 卻 432
svastikāsana veśśa aghila khaţţa
踞 坐 小 床 436
granthi vandha vastra koņa
返 系 衣 角 440
bhubja samapta samcāra sthāna
飡 罷 遷 位 444
danta kāşţa kamkada dhova
齒 木 梳 濯 448
gāva śakŗgī pralepa pumcchida
牛 糞 塗 拭 452
śoca prakşalita kalāci cavţu
洗 滌 匙 杓 456
koşţika gabja randhanaśālā śālāmaņdapi
倉 庫 廚 廳 460
sabcaya ţhavasukha sthālī kaţţaha
儲 安 釜 鍋 464
āyudha dātram ghaţa kumbha
刀 鎌 砙 瓮 468
kuţārī śūrpa rajju varatram
斧 箕 繩 索 472
atikrama viloma rājaśāsana ekeka
違 拒 勅 條 476
rājakula adhikaraņa grāha bandha
官 司 執 縛 480
paripāla śarīra janīhi manda mūla
養 躬 知 患 本 485
sahāya śānti ekākī mukta vana tana
遂 靜 棲 林 薄 490
ekāgramana caryā svabhūmi prabhūta ekacinta
專 崇 社 多 志 495
śīghra sampreşa eta sīvana laghna
急 遣 斯 封 著 500
vasanta halavāvi vavah
春 耕 種 植 504
āheţa kşetra samāra kŗşi
畎 畝 營 農 508
udghaţa puşkaraņī avatāra varta
決 池 降 澤 512
hala mathi dāna śramatva
犁 耮 施 功 516
ālasya katvāvāra sūryodaya śayati
懶 夫 晨 寐 520
udyukta satyuruşa rātrī udita
勤 仕 宵 興 524
mastrāka lakuţa śakaţa yuga
鞭 杖 車 輿 528
khara bhāra aśva yāna
驢 馱 馬 乘 532
phala śakti dhanuşa kāņda
排 槊 弓 箭 536
śatru adaloma bhāga patita
逆 順 分 崩 540
dhānya tila sasya godhūma
稻 麻 豆 麥 544
kara bhara varşa mārgaya
課 役 年 征 548
śalāka māva daśa āphaka gaņanta
籌 量 斛 數 552
gaņana gaņita āphaka prastha
計 算 斗 升 556
paţţa bhavga hasta vidasti
絹 布 肘 度 560
bhŗtaka ārgha āśraya pratyaya
雇 價 依 憑 564
paţţa sūtara piţaka pidāyī
絲 縷 箱 筐 568
sūcī sūtram karpa sīva
針 綖 裁 縫 572
vīthī gīti vīdhiraccha nāda
街 吟 巷 吼 576
ruşţa hasita mavgalya amavgalya
嗔 笑 吉 凶 580
cchinda śikhara nava amkura ākāśavarņa
絕 嶺 新 芝 碧 585
pīņā kumja purāņa kesara kusumbhavarņa
危 巒 舊 蕊 紅 590
udghāda vadhana pathya ākarşa bhagga
解 帶 宜 攀 折 595
sāmanya āsarbha kşetram ghara pītāmahā
共 鄙 田 家 翁 600

相關詞條

熱門詞條

聯絡我們